It’s summer vacation time. On our way to my Grandparent’s place, had the darshan of goddess Padmavati in Tiruchanur, Tirupathi (15th April, 2022). After having a great darshan, while I was still in the sanctum sanctorum, composed one sloka extempore. I extended that thought for a couple of more days and composed the remaining astakam.
क्षीराब्धि पुत्रिके माता
सच्चिदानान्द रूपिणी |
विष्णु वक्षस्थलस्थाम्बा
माम् पातु भार्गवी सदा || १
उत्तराषाढ़ सम्भूता
पद्मोद्भवेन्दिरा रमा |
धनधान्य प्रदा पद्मा
माम् पातु भार्गवी सदा || २
विष्णुजाया विराड्रूपा
वाराही श्री हरि प्रिया |
अष्टलक्ष्म्याम्यहं वन्दे
माम् पातु भार्गवी सदा || ३
गृहमागच्छ मां लक्ष्मी
तव भक्तिं ददाह श्री |
तव कृपांच दाश्याम्बा
माम् पातु भार्गवी सदा || ४
अम्बा पाशेन मां स्वस्याः
पाद पद्मेषु स्थापया |
अज्ञानम् छेदय प्रीत्या
माम् पातु भार्गवी सदा || ५
पद्मासन स्थिता पद्मा
भक्तवत्सल मङ्गला |
कोटिभानु प्रकाशा श्री
माम् पातु भार्गवी सदा || ६
किरि चक्र रधारुढा
दण्डनाथाम्ब पञ्चमी |
सिष्ट रक्षण सन्तुष्टा
माम् पातु भार्गवी सदा || ७
कोटिभानु प्रकाशे माँ
बलिध्वंशि प्रिया रमा |
कमला लोकजननी
माम् पातु भार्गवी सदा || ८
लक्ष्म्यष्टकमिदं पुण्यं
यः पठेदंब सन्निधौ |
निर्वाणं प्राप्यते तेषां
सर्वैश्वर्यं च लभ्यते ||

Leave a comment